Declension table of ?jātasaṃvṛddha

Deva

MasculineSingularDualPlural
Nominativejātasaṃvṛddhaḥ jātasaṃvṛddhau jātasaṃvṛddhāḥ
Vocativejātasaṃvṛddha jātasaṃvṛddhau jātasaṃvṛddhāḥ
Accusativejātasaṃvṛddham jātasaṃvṛddhau jātasaṃvṛddhān
Instrumentaljātasaṃvṛddhena jātasaṃvṛddhābhyām jātasaṃvṛddhaiḥ jātasaṃvṛddhebhiḥ
Dativejātasaṃvṛddhāya jātasaṃvṛddhābhyām jātasaṃvṛddhebhyaḥ
Ablativejātasaṃvṛddhāt jātasaṃvṛddhābhyām jātasaṃvṛddhebhyaḥ
Genitivejātasaṃvṛddhasya jātasaṃvṛddhayoḥ jātasaṃvṛddhānām
Locativejātasaṃvṛddhe jātasaṃvṛddhayoḥ jātasaṃvṛddheṣu

Compound jātasaṃvṛddha -

Adverb -jātasaṃvṛddham -jātasaṃvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria