Declension table of ?jātasaṅkalpā

Deva

FeminineSingularDualPlural
Nominativejātasaṅkalpā jātasaṅkalpe jātasaṅkalpāḥ
Vocativejātasaṅkalpe jātasaṅkalpe jātasaṅkalpāḥ
Accusativejātasaṅkalpām jātasaṅkalpe jātasaṅkalpāḥ
Instrumentaljātasaṅkalpayā jātasaṅkalpābhyām jātasaṅkalpābhiḥ
Dativejātasaṅkalpāyai jātasaṅkalpābhyām jātasaṅkalpābhyaḥ
Ablativejātasaṅkalpāyāḥ jātasaṅkalpābhyām jātasaṅkalpābhyaḥ
Genitivejātasaṅkalpāyāḥ jātasaṅkalpayoḥ jātasaṅkalpānām
Locativejātasaṅkalpāyām jātasaṅkalpayoḥ jātasaṅkalpāsu

Adverb -jātasaṅkalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria