Declension table of ?jātasaṅkalpa

Deva

NeuterSingularDualPlural
Nominativejātasaṅkalpam jātasaṅkalpe jātasaṅkalpāni
Vocativejātasaṅkalpa jātasaṅkalpe jātasaṅkalpāni
Accusativejātasaṅkalpam jātasaṅkalpe jātasaṅkalpāni
Instrumentaljātasaṅkalpena jātasaṅkalpābhyām jātasaṅkalpaiḥ
Dativejātasaṅkalpāya jātasaṅkalpābhyām jātasaṅkalpebhyaḥ
Ablativejātasaṅkalpāt jātasaṅkalpābhyām jātasaṅkalpebhyaḥ
Genitivejātasaṅkalpasya jātasaṅkalpayoḥ jātasaṅkalpānām
Locativejātasaṅkalpe jātasaṅkalpayoḥ jātasaṅkalpeṣu

Compound jātasaṅkalpa -

Adverb -jātasaṅkalpam -jātasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria