Declension table of ?jātarūpaśila

Deva

MasculineSingularDualPlural
Nominativejātarūpaśilaḥ jātarūpaśilau jātarūpaśilāḥ
Vocativejātarūpaśila jātarūpaśilau jātarūpaśilāḥ
Accusativejātarūpaśilam jātarūpaśilau jātarūpaśilān
Instrumentaljātarūpaśilena jātarūpaśilābhyām jātarūpaśilaiḥ jātarūpaśilebhiḥ
Dativejātarūpaśilāya jātarūpaśilābhyām jātarūpaśilebhyaḥ
Ablativejātarūpaśilāt jātarūpaśilābhyām jātarūpaśilebhyaḥ
Genitivejātarūpaśilasya jātarūpaśilayoḥ jātarūpaśilānām
Locativejātarūpaśile jātarūpaśilayoḥ jātarūpaśileṣu

Compound jātarūpaśila -

Adverb -jātarūpaśilam -jātarūpaśilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria