Declension table of ?jātarūpatā

Deva

FeminineSingularDualPlural
Nominativejātarūpatā jātarūpate jātarūpatāḥ
Vocativejātarūpate jātarūpate jātarūpatāḥ
Accusativejātarūpatām jātarūpate jātarūpatāḥ
Instrumentaljātarūpatayā jātarūpatābhyām jātarūpatābhiḥ
Dativejātarūpatāyai jātarūpatābhyām jātarūpatābhyaḥ
Ablativejātarūpatāyāḥ jātarūpatābhyām jātarūpatābhyaḥ
Genitivejātarūpatāyāḥ jātarūpatayoḥ jātarūpatānām
Locativejātarūpatāyām jātarūpatayoḥ jātarūpatāsu

Adverb -jātarūpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria