Declension table of ?jātarūpaprabhā

Deva

FeminineSingularDualPlural
Nominativejātarūpaprabhā jātarūpaprabhe jātarūpaprabhāḥ
Vocativejātarūpaprabhe jātarūpaprabhe jātarūpaprabhāḥ
Accusativejātarūpaprabhām jātarūpaprabhe jātarūpaprabhāḥ
Instrumentaljātarūpaprabhayā jātarūpaprabhābhyām jātarūpaprabhābhiḥ
Dativejātarūpaprabhāyai jātarūpaprabhābhyām jātarūpaprabhābhyaḥ
Ablativejātarūpaprabhāyāḥ jātarūpaprabhābhyām jātarūpaprabhābhyaḥ
Genitivejātarūpaprabhāyāḥ jātarūpaprabhayoḥ jātarūpaprabhāṇām
Locativejātarūpaprabhāyām jātarūpaprabhayoḥ jātarūpaprabhāsu

Adverb -jātarūpaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria