Declension table of jātarūpaprabhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātarūpaprabhaḥ | jātarūpaprabhau | jātarūpaprabhāḥ |
Vocative | jātarūpaprabha | jātarūpaprabhau | jātarūpaprabhāḥ |
Accusative | jātarūpaprabham | jātarūpaprabhau | jātarūpaprabhān |
Instrumental | jātarūpaprabheṇa | jātarūpaprabhābhyām | jātarūpaprabhaiḥ |
Dative | jātarūpaprabhāya | jātarūpaprabhābhyām | jātarūpaprabhebhyaḥ |
Ablative | jātarūpaprabhāt | jātarūpaprabhābhyām | jātarūpaprabhebhyaḥ |
Genitive | jātarūpaprabhasya | jātarūpaprabhayoḥ | jātarūpaprabhāṇām |
Locative | jātarūpaprabhe | jātarūpaprabhayoḥ | jātarūpaprabheṣu |