Declension table of jātarūpapariṣkṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātarūpapariṣkṛtā | jātarūpapariṣkṛte | jātarūpapariṣkṛtāḥ |
Vocative | jātarūpapariṣkṛte | jātarūpapariṣkṛte | jātarūpapariṣkṛtāḥ |
Accusative | jātarūpapariṣkṛtām | jātarūpapariṣkṛte | jātarūpapariṣkṛtāḥ |
Instrumental | jātarūpapariṣkṛtayā | jātarūpapariṣkṛtābhyām | jātarūpapariṣkṛtābhiḥ |
Dative | jātarūpapariṣkṛtāyai | jātarūpapariṣkṛtābhyām | jātarūpapariṣkṛtābhyaḥ |
Ablative | jātarūpapariṣkṛtāyāḥ | jātarūpapariṣkṛtābhyām | jātarūpapariṣkṛtābhyaḥ |
Genitive | jātarūpapariṣkṛtāyāḥ | jātarūpapariṣkṛtayoḥ | jātarūpapariṣkṛtānām |
Locative | jātarūpapariṣkṛtāyām | jātarūpapariṣkṛtayoḥ | jātarūpapariṣkṛtāsu |