Declension table of ?jātarūpapariṣkṛta

Deva

MasculineSingularDualPlural
Nominativejātarūpapariṣkṛtaḥ jātarūpapariṣkṛtau jātarūpapariṣkṛtāḥ
Vocativejātarūpapariṣkṛta jātarūpapariṣkṛtau jātarūpapariṣkṛtāḥ
Accusativejātarūpapariṣkṛtam jātarūpapariṣkṛtau jātarūpapariṣkṛtān
Instrumentaljātarūpapariṣkṛtena jātarūpapariṣkṛtābhyām jātarūpapariṣkṛtaiḥ jātarūpapariṣkṛtebhiḥ
Dativejātarūpapariṣkṛtāya jātarūpapariṣkṛtābhyām jātarūpapariṣkṛtebhyaḥ
Ablativejātarūpapariṣkṛtāt jātarūpapariṣkṛtābhyām jātarūpapariṣkṛtebhyaḥ
Genitivejātarūpapariṣkṛtasya jātarūpapariṣkṛtayoḥ jātarūpapariṣkṛtānām
Locativejātarūpapariṣkṛte jātarūpapariṣkṛtayoḥ jātarūpapariṣkṛteṣu

Compound jātarūpapariṣkṛta -

Adverb -jātarūpapariṣkṛtam -jātarūpapariṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria