Declension table of ?jātarūpamaya

Deva

NeuterSingularDualPlural
Nominativejātarūpamayam jātarūpamaye jātarūpamayāṇi
Vocativejātarūpamaya jātarūpamaye jātarūpamayāṇi
Accusativejātarūpamayam jātarūpamaye jātarūpamayāṇi
Instrumentaljātarūpamayeṇa jātarūpamayābhyām jātarūpamayaiḥ
Dativejātarūpamayāya jātarūpamayābhyām jātarūpamayebhyaḥ
Ablativejātarūpamayāt jātarūpamayābhyām jātarūpamayebhyaḥ
Genitivejātarūpamayasya jātarūpamayayoḥ jātarūpamayāṇām
Locativejātarūpamaye jātarūpamayayoḥ jātarūpamayeṣu

Compound jātarūpamaya -

Adverb -jātarūpamayam -jātarūpamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria