Declension table of ?jātarūpamaya

Deva

MasculineSingularDualPlural
Nominativejātarūpamayaḥ jātarūpamayau jātarūpamayāḥ
Vocativejātarūpamaya jātarūpamayau jātarūpamayāḥ
Accusativejātarūpamayam jātarūpamayau jātarūpamayān
Instrumentaljātarūpamayeṇa jātarūpamayābhyām jātarūpamayaiḥ jātarūpamayebhiḥ
Dativejātarūpamayāya jātarūpamayābhyām jātarūpamayebhyaḥ
Ablativejātarūpamayāt jātarūpamayābhyām jātarūpamayebhyaḥ
Genitivejātarūpamayasya jātarūpamayayoḥ jātarūpamayāṇām
Locativejātarūpamaye jātarūpamayayoḥ jātarūpamayeṣu

Compound jātarūpamaya -

Adverb -jātarūpamayam -jātarūpamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria