Declension table of jātarūpa

Deva

NeuterSingularDualPlural
Nominativejātarūpam jātarūpe jātarūpāṇi
Vocativejātarūpa jātarūpe jātarūpāṇi
Accusativejātarūpam jātarūpe jātarūpāṇi
Instrumentaljātarūpeṇa jātarūpābhyām jātarūpaiḥ
Dativejātarūpāya jātarūpābhyām jātarūpebhyaḥ
Ablativejātarūpāt jātarūpābhyām jātarūpebhyaḥ
Genitivejātarūpasya jātarūpayoḥ jātarūpāṇām
Locativejātarūpe jātarūpayoḥ jātarūpeṣu

Compound jātarūpa -

Adverb -jātarūpam -jātarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria