Declension table of jātarūpa

Deva

MasculineSingularDualPlural
Nominativejātarūpaḥ jātarūpau jātarūpāḥ
Vocativejātarūpa jātarūpau jātarūpāḥ
Accusativejātarūpam jātarūpau jātarūpān
Instrumentaljātarūpeṇa jātarūpābhyām jātarūpaiḥ jātarūpebhiḥ
Dativejātarūpāya jātarūpābhyām jātarūpebhyaḥ
Ablativejātarūpāt jātarūpābhyām jātarūpebhyaḥ
Genitivejātarūpasya jātarūpayoḥ jātarūpāṇām
Locativejātarūpe jātarūpayoḥ jātarūpeṣu

Compound jātarūpa -

Adverb -jātarūpam -jātarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria