Declension table of jātaroṣa

Deva

NeuterSingularDualPlural
Nominativejātaroṣam jātaroṣe jātaroṣāṇi
Vocativejātaroṣa jātaroṣe jātaroṣāṇi
Accusativejātaroṣam jātaroṣe jātaroṣāṇi
Instrumentaljātaroṣeṇa jātaroṣābhyām jātaroṣaiḥ
Dativejātaroṣāya jātaroṣābhyām jātaroṣebhyaḥ
Ablativejātaroṣāt jātaroṣābhyām jātaroṣebhyaḥ
Genitivejātaroṣasya jātaroṣayoḥ jātaroṣāṇām
Locativejātaroṣe jātaroṣayoḥ jātaroṣeṣu

Compound jātaroṣa -

Adverb -jātaroṣam -jātaroṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria