Declension table of ?jātarasa

Deva

MasculineSingularDualPlural
Nominativejātarasaḥ jātarasau jātarasāḥ
Vocativejātarasa jātarasau jātarasāḥ
Accusativejātarasam jātarasau jātarasān
Instrumentaljātarasena jātarasābhyām jātarasaiḥ jātarasebhiḥ
Dativejātarasāya jātarasābhyām jātarasebhyaḥ
Ablativejātarasāt jātarasābhyām jātarasebhyaḥ
Genitivejātarasasya jātarasayoḥ jātarasānām
Locativejātarase jātarasayoḥ jātaraseṣu

Compound jātarasa -

Adverb -jātarasam -jātarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria