Declension table of ?jātapūrvā

Deva

FeminineSingularDualPlural
Nominativejātapūrvā jātapūrve jātapūrvāḥ
Vocativejātapūrve jātapūrve jātapūrvāḥ
Accusativejātapūrvām jātapūrve jātapūrvāḥ
Instrumentaljātapūrvayā jātapūrvābhyām jātapūrvābhiḥ
Dativejātapūrvāyai jātapūrvābhyām jātapūrvābhyaḥ
Ablativejātapūrvāyāḥ jātapūrvābhyām jātapūrvābhyaḥ
Genitivejātapūrvāyāḥ jātapūrvayoḥ jātapūrvāṇām
Locativejātapūrvāyām jātapūrvayoḥ jātapūrvāsu

Adverb -jātapūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria