Declension table of jātaputrā

Deva

FeminineSingularDualPlural
Nominativejātaputrā jātaputre jātaputrāḥ
Vocativejātaputre jātaputre jātaputrāḥ
Accusativejātaputrām jātaputre jātaputrāḥ
Instrumentaljātaputrayā jātaputrābhyām jātaputrābhiḥ
Dativejātaputrāyai jātaputrābhyām jātaputrābhyaḥ
Ablativejātaputrāyāḥ jātaputrābhyām jātaputrābhyaḥ
Genitivejātaputrāyāḥ jātaputrayoḥ jātaputrāṇām
Locativejātaputrāyām jātaputrayoḥ jātaputrāsu

Adverb -jātaputram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria