Declension table of jātaputra

Deva

NeuterSingularDualPlural
Nominativejātaputram jātaputre jātaputrāṇi
Vocativejātaputra jātaputre jātaputrāṇi
Accusativejātaputram jātaputre jātaputrāṇi
Instrumentaljātaputreṇa jātaputrābhyām jātaputraiḥ
Dativejātaputrāya jātaputrābhyām jātaputrebhyaḥ
Ablativejātaputrāt jātaputrābhyām jātaputrebhyaḥ
Genitivejātaputrasya jātaputrayoḥ jātaputrāṇām
Locativejātaputre jātaputrayoḥ jātaputreṣu

Compound jātaputra -

Adverb -jātaputram -jātaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria