Declension table of jātapratyayāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātapratyayā | jātapratyaye | jātapratyayāḥ |
Vocative | jātapratyaye | jātapratyaye | jātapratyayāḥ |
Accusative | jātapratyayām | jātapratyaye | jātapratyayāḥ |
Instrumental | jātapratyayayā | jātapratyayābhyām | jātapratyayābhiḥ |
Dative | jātapratyayāyai | jātapratyayābhyām | jātapratyayābhyaḥ |
Ablative | jātapratyayāyāḥ | jātapratyayābhyām | jātapratyayābhyaḥ |
Genitive | jātapratyayāyāḥ | jātapratyayayoḥ | jātapratyayānām |
Locative | jātapratyayāyām | jātapratyayayoḥ | jātapratyayāsu |