Declension table of jātaprāyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātaprāyam | jātaprāye | jātaprāyāṇi |
Vocative | jātaprāya | jātaprāye | jātaprāyāṇi |
Accusative | jātaprāyam | jātaprāye | jātaprāyāṇi |
Instrumental | jātaprāyeṇa | jātaprāyābhyām | jātaprāyaiḥ |
Dative | jātaprāyāya | jātaprāyābhyām | jātaprāyebhyaḥ |
Ablative | jātaprāyāt | jātaprāyābhyām | jātaprāyebhyaḥ |
Genitive | jātaprāyasya | jātaprāyayoḥ | jātaprāyāṇām |
Locative | jātaprāye | jātaprāyayoḥ | jātaprāyeṣu |