Declension table of ?jātaprāya

Deva

MasculineSingularDualPlural
Nominativejātaprāyaḥ jātaprāyau jātaprāyāḥ
Vocativejātaprāya jātaprāyau jātaprāyāḥ
Accusativejātaprāyam jātaprāyau jātaprāyān
Instrumentaljātaprāyeṇa jātaprāyābhyām jātaprāyaiḥ jātaprāyebhiḥ
Dativejātaprāyāya jātaprāyābhyām jātaprāyebhyaḥ
Ablativejātaprāyāt jātaprāyābhyām jātaprāyebhyaḥ
Genitivejātaprāyasya jātaprāyayoḥ jātaprāyāṇām
Locativejātaprāye jātaprāyayoḥ jātaprāyeṣu

Compound jātaprāya -

Adverb -jātaprāyam -jātaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria