Declension table of ?jātapakṣā

Deva

FeminineSingularDualPlural
Nominativejātapakṣā jātapakṣe jātapakṣāḥ
Vocativejātapakṣe jātapakṣe jātapakṣāḥ
Accusativejātapakṣām jātapakṣe jātapakṣāḥ
Instrumentaljātapakṣayā jātapakṣābhyām jātapakṣābhiḥ
Dativejātapakṣāyai jātapakṣābhyām jātapakṣābhyaḥ
Ablativejātapakṣāyāḥ jātapakṣābhyām jātapakṣābhyaḥ
Genitivejātapakṣāyāḥ jātapakṣayoḥ jātapakṣāṇām
Locativejātapakṣāyām jātapakṣayoḥ jātapakṣāsu

Adverb -jātapakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria