Declension table of ?jātapakṣa

Deva

NeuterSingularDualPlural
Nominativejātapakṣam jātapakṣe jātapakṣāṇi
Vocativejātapakṣa jātapakṣe jātapakṣāṇi
Accusativejātapakṣam jātapakṣe jātapakṣāṇi
Instrumentaljātapakṣeṇa jātapakṣābhyām jātapakṣaiḥ
Dativejātapakṣāya jātapakṣābhyām jātapakṣebhyaḥ
Ablativejātapakṣāt jātapakṣābhyām jātapakṣebhyaḥ
Genitivejātapakṣasya jātapakṣayoḥ jātapakṣāṇām
Locativejātapakṣe jātapakṣayoḥ jātapakṣeṣu

Compound jātapakṣa -

Adverb -jātapakṣam -jātapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria