Declension table of jātapakṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātapakṣam | jātapakṣe | jātapakṣāṇi |
Vocative | jātapakṣa | jātapakṣe | jātapakṣāṇi |
Accusative | jātapakṣam | jātapakṣe | jātapakṣāṇi |
Instrumental | jātapakṣeṇa | jātapakṣābhyām | jātapakṣaiḥ |
Dative | jātapakṣāya | jātapakṣābhyām | jātapakṣebhyaḥ |
Ablative | jātapakṣāt | jātapakṣābhyām | jātapakṣebhyaḥ |
Genitive | jātapakṣasya | jātapakṣayoḥ | jātapakṣāṇām |
Locative | jātapakṣe | jātapakṣayoḥ | jātapakṣeṣu |