Declension table of jātapakṣa

Deva

MasculineSingularDualPlural
Nominativejātapakṣaḥ jātapakṣau jātapakṣāḥ
Vocativejātapakṣa jātapakṣau jātapakṣāḥ
Accusativejātapakṣam jātapakṣau jātapakṣān
Instrumentaljātapakṣeṇa jātapakṣābhyām jātapakṣaiḥ
Dativejātapakṣāya jātapakṣābhyām jātapakṣebhyaḥ
Ablativejātapakṣāt jātapakṣābhyām jātapakṣebhyaḥ
Genitivejātapakṣasya jātapakṣayoḥ jātapakṣāṇām
Locativejātapakṣe jātapakṣayoḥ jātapakṣeṣu

Compound jātapakṣa -

Adverb -jātapakṣam -jātapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria