Declension table of jātapāśāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātapāśā | jātapāśe | jātapāśāḥ |
Vocative | jātapāśe | jātapāśe | jātapāśāḥ |
Accusative | jātapāśām | jātapāśe | jātapāśāḥ |
Instrumental | jātapāśayā | jātapāśābhyām | jātapāśābhiḥ |
Dative | jātapāśāyai | jātapāśābhyām | jātapāśābhyaḥ |
Ablative | jātapāśāyāḥ | jātapāśābhyām | jātapāśābhyaḥ |
Genitive | jātapāśāyāḥ | jātapāśayoḥ | jātapāśānām |
Locative | jātapāśāyām | jātapāśayoḥ | jātapāśāsu |