Declension table of ?jātapāśa

Deva

NeuterSingularDualPlural
Nominativejātapāśam jātapāśe jātapāśāni
Vocativejātapāśa jātapāśe jātapāśāni
Accusativejātapāśam jātapāśe jātapāśāni
Instrumentaljātapāśena jātapāśābhyām jātapāśaiḥ
Dativejātapāśāya jātapāśābhyām jātapāśebhyaḥ
Ablativejātapāśāt jātapāśābhyām jātapāśebhyaḥ
Genitivejātapāśasya jātapāśayoḥ jātapāśānām
Locativejātapāśe jātapāśayoḥ jātapāśeṣu

Compound jātapāśa -

Adverb -jātapāśam -jātapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria