Declension table of ?jātapāśa

Deva

MasculineSingularDualPlural
Nominativejātapāśaḥ jātapāśau jātapāśāḥ
Vocativejātapāśa jātapāśau jātapāśāḥ
Accusativejātapāśam jātapāśau jātapāśān
Instrumentaljātapāśena jātapāśābhyām jātapāśaiḥ jātapāśebhiḥ
Dativejātapāśāya jātapāśābhyām jātapāśebhyaḥ
Ablativejātapāśāt jātapāśābhyām jātapāśebhyaḥ
Genitivejātapāśasya jātapāśayoḥ jātapāśānām
Locativejātapāśe jātapāśayoḥ jātapāśeṣu

Compound jātapāśa -

Adverb -jātapāśam -jātapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria