Declension table of ?jātanaṣṭa

Deva

NeuterSingularDualPlural
Nominativejātanaṣṭam jātanaṣṭe jātanaṣṭāni
Vocativejātanaṣṭa jātanaṣṭe jātanaṣṭāni
Accusativejātanaṣṭam jātanaṣṭe jātanaṣṭāni
Instrumentaljātanaṣṭena jātanaṣṭābhyām jātanaṣṭaiḥ
Dativejātanaṣṭāya jātanaṣṭābhyām jātanaṣṭebhyaḥ
Ablativejātanaṣṭāt jātanaṣṭābhyām jātanaṣṭebhyaḥ
Genitivejātanaṣṭasya jātanaṣṭayoḥ jātanaṣṭānām
Locativejātanaṣṭe jātanaṣṭayoḥ jātanaṣṭeṣu

Compound jātanaṣṭa -

Adverb -jātanaṣṭam -jātanaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria