Declension table of ?jātanaṣṭa

Deva

MasculineSingularDualPlural
Nominativejātanaṣṭaḥ jātanaṣṭau jātanaṣṭāḥ
Vocativejātanaṣṭa jātanaṣṭau jātanaṣṭāḥ
Accusativejātanaṣṭam jātanaṣṭau jātanaṣṭān
Instrumentaljātanaṣṭena jātanaṣṭābhyām jātanaṣṭaiḥ jātanaṣṭebhiḥ
Dativejātanaṣṭāya jātanaṣṭābhyām jātanaṣṭebhyaḥ
Ablativejātanaṣṭāt jātanaṣṭābhyām jātanaṣṭebhyaḥ
Genitivejātanaṣṭasya jātanaṣṭayoḥ jātanaṣṭānām
Locativejātanaṣṭe jātanaṣṭayoḥ jātanaṣṭeṣu

Compound jātanaṣṭa -

Adverb -jātanaṣṭam -jātanaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria