Declension table of ?jātamanmatha

Deva

MasculineSingularDualPlural
Nominativejātamanmathaḥ jātamanmathau jātamanmathāḥ
Vocativejātamanmatha jātamanmathau jātamanmathāḥ
Accusativejātamanmatham jātamanmathau jātamanmathān
Instrumentaljātamanmathena jātamanmathābhyām jātamanmathaiḥ jātamanmathebhiḥ
Dativejātamanmathāya jātamanmathābhyām jātamanmathebhyaḥ
Ablativejātamanmathāt jātamanmathābhyām jātamanmathebhyaḥ
Genitivejātamanmathasya jātamanmathayoḥ jātamanmathānām
Locativejātamanmathe jātamanmathayoḥ jātamanmatheṣu

Compound jātamanmatha -

Adverb -jātamanmatham -jātamanmathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria