Declension table of ?jātamātra

Deva

NeuterSingularDualPlural
Nominativejātamātram jātamātre jātamātrāṇi
Vocativejātamātra jātamātre jātamātrāṇi
Accusativejātamātram jātamātre jātamātrāṇi
Instrumentaljātamātreṇa jātamātrābhyām jātamātraiḥ
Dativejātamātrāya jātamātrābhyām jātamātrebhyaḥ
Ablativejātamātrāt jātamātrābhyām jātamātrebhyaḥ
Genitivejātamātrasya jātamātrayoḥ jātamātrāṇām
Locativejātamātre jātamātrayoḥ jātamātreṣu

Compound jātamātra -

Adverb -jātamātram -jātamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria