Declension table of ?jātamāsā

Deva

FeminineSingularDualPlural
Nominativejātamāsā jātamāse jātamāsāḥ
Vocativejātamāse jātamāse jātamāsāḥ
Accusativejātamāsām jātamāse jātamāsāḥ
Instrumentaljātamāsayā jātamāsābhyām jātamāsābhiḥ
Dativejātamāsāyai jātamāsābhyām jātamāsābhyaḥ
Ablativejātamāsāyāḥ jātamāsābhyām jātamāsābhyaḥ
Genitivejātamāsāyāḥ jātamāsayoḥ jātamāsānām
Locativejātamāsāyām jātamāsayoḥ jātamāsāsu

Adverb -jātamāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria