Declension table of ?jātamṛtā

Deva

FeminineSingularDualPlural
Nominativejātamṛtā jātamṛte jātamṛtāḥ
Vocativejātamṛte jātamṛte jātamṛtāḥ
Accusativejātamṛtām jātamṛte jātamṛtāḥ
Instrumentaljātamṛtayā jātamṛtābhyām jātamṛtābhiḥ
Dativejātamṛtāyai jātamṛtābhyām jātamṛtābhyaḥ
Ablativejātamṛtāyāḥ jātamṛtābhyām jātamṛtābhyaḥ
Genitivejātamṛtāyāḥ jātamṛtayoḥ jātamṛtānām
Locativejātamṛtāyām jātamṛtayoḥ jātamṛtāsu

Adverb -jātamṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria