Declension table of jātamṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātamṛtam | jātamṛte | jātamṛtāni |
Vocative | jātamṛta | jātamṛte | jātamṛtāni |
Accusative | jātamṛtam | jātamṛte | jātamṛtāni |
Instrumental | jātamṛtena | jātamṛtābhyām | jātamṛtaiḥ |
Dative | jātamṛtāya | jātamṛtābhyām | jātamṛtebhyaḥ |
Ablative | jātamṛtāt | jātamṛtābhyām | jātamṛtebhyaḥ |
Genitive | jātamṛtasya | jātamṛtayoḥ | jātamṛtānām |
Locative | jātamṛte | jātamṛtayoḥ | jātamṛteṣu |