Declension table of ?jātamṛta

Deva

MasculineSingularDualPlural
Nominativejātamṛtaḥ jātamṛtau jātamṛtāḥ
Vocativejātamṛta jātamṛtau jātamṛtāḥ
Accusativejātamṛtam jātamṛtau jātamṛtān
Instrumentaljātamṛtena jātamṛtābhyām jātamṛtaiḥ jātamṛtebhiḥ
Dativejātamṛtāya jātamṛtābhyām jātamṛtebhyaḥ
Ablativejātamṛtāt jātamṛtābhyām jātamṛtebhyaḥ
Genitivejātamṛtasya jātamṛtayoḥ jātamṛtānām
Locativejātamṛte jātamṛtayoḥ jātamṛteṣu

Compound jātamṛta -

Adverb -jātamṛtam -jātamṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria