Declension table of ?jātakrodhā

Deva

FeminineSingularDualPlural
Nominativejātakrodhā jātakrodhe jātakrodhāḥ
Vocativejātakrodhe jātakrodhe jātakrodhāḥ
Accusativejātakrodhām jātakrodhe jātakrodhāḥ
Instrumentaljātakrodhayā jātakrodhābhyām jātakrodhābhiḥ
Dativejātakrodhāyai jātakrodhābhyām jātakrodhābhyaḥ
Ablativejātakrodhāyāḥ jātakrodhābhyām jātakrodhābhyaḥ
Genitivejātakrodhāyāḥ jātakrodhayoḥ jātakrodhānām
Locativejātakrodhāyām jātakrodhayoḥ jātakrodhāsu

Adverb -jātakrodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria