Declension table of jātakrodhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātakrodham | jātakrodhe | jātakrodhāni |
Vocative | jātakrodha | jātakrodhe | jātakrodhāni |
Accusative | jātakrodham | jātakrodhe | jātakrodhāni |
Instrumental | jātakrodhena | jātakrodhābhyām | jātakrodhaiḥ |
Dative | jātakrodhāya | jātakrodhābhyām | jātakrodhebhyaḥ |
Ablative | jātakrodhāt | jātakrodhābhyām | jātakrodhebhyaḥ |
Genitive | jātakrodhasya | jātakrodhayoḥ | jātakrodhānām |
Locative | jātakrodhe | jātakrodhayoḥ | jātakrodheṣu |