Declension table of jātakrodhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātakrodhaḥ | jātakrodhau | jātakrodhāḥ |
Vocative | jātakrodha | jātakrodhau | jātakrodhāḥ |
Accusative | jātakrodham | jātakrodhau | jātakrodhān |
Instrumental | jātakrodhena | jātakrodhābhyām | jātakrodhaiḥ |
Dative | jātakrodhāya | jātakrodhābhyām | jātakrodhebhyaḥ |
Ablative | jātakrodhāt | jātakrodhābhyām | jātakrodhebhyaḥ |
Genitive | jātakrodhasya | jātakrodhayoḥ | jātakrodhānām |
Locative | jātakrodhe | jātakrodhayoḥ | jātakrodheṣu |