Declension table of jātakasaṅgraha

Deva

MasculineSingularDualPlural
Nominativejātakasaṅgrahaḥ jātakasaṅgrahau jātakasaṅgrahāḥ
Vocativejātakasaṅgraha jātakasaṅgrahau jātakasaṅgrahāḥ
Accusativejātakasaṅgraham jātakasaṅgrahau jātakasaṅgrahān
Instrumentaljātakasaṅgraheṇa jātakasaṅgrahābhyām jātakasaṅgrahaiḥ
Dativejātakasaṅgrahāya jātakasaṅgrahābhyām jātakasaṅgrahebhyaḥ
Ablativejātakasaṅgrahāt jātakasaṅgrahābhyām jātakasaṅgrahebhyaḥ
Genitivejātakasaṅgrahasya jātakasaṅgrahayoḥ jātakasaṅgrahāṇām
Locativejātakasaṅgrahe jātakasaṅgrahayoḥ jātakasaṅgraheṣu

Compound jātakasaṅgraha -

Adverb -jātakasaṅgraham -jātakasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria