Declension table of ?jātakaratna

Deva

NeuterSingularDualPlural
Nominativejātakaratnam jātakaratne jātakaratnāni
Vocativejātakaratna jātakaratne jātakaratnāni
Accusativejātakaratnam jātakaratne jātakaratnāni
Instrumentaljātakaratnena jātakaratnābhyām jātakaratnaiḥ
Dativejātakaratnāya jātakaratnābhyām jātakaratnebhyaḥ
Ablativejātakaratnāt jātakaratnābhyām jātakaratnebhyaḥ
Genitivejātakaratnasya jātakaratnayoḥ jātakaratnānām
Locativejātakaratne jātakaratnayoḥ jātakaratneṣu

Compound jātakaratna -

Adverb -jātakaratnam -jātakaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria