Declension table of ?jātakapaddhati

Deva

FeminineSingularDualPlural
Nominativejātakapaddhatiḥ jātakapaddhatī jātakapaddhatayaḥ
Vocativejātakapaddhate jātakapaddhatī jātakapaddhatayaḥ
Accusativejātakapaddhatim jātakapaddhatī jātakapaddhatīḥ
Instrumentaljātakapaddhatyā jātakapaddhatibhyām jātakapaddhatibhiḥ
Dativejātakapaddhatyai jātakapaddhataye jātakapaddhatibhyām jātakapaddhatibhyaḥ
Ablativejātakapaddhatyāḥ jātakapaddhateḥ jātakapaddhatibhyām jātakapaddhatibhyaḥ
Genitivejātakapaddhatyāḥ jātakapaddhateḥ jātakapaddhatyoḥ jātakapaddhatīnām
Locativejātakapaddhatyām jātakapaddhatau jātakapaddhatyoḥ jātakapaddhatiṣu

Compound jātakapaddhati -

Adverb -jātakapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria