Declension table of jātakalāpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātakalāpaḥ | jātakalāpau | jātakalāpāḥ |
Vocative | jātakalāpa | jātakalāpau | jātakalāpāḥ |
Accusative | jātakalāpam | jātakalāpau | jātakalāpān |
Instrumental | jātakalāpena | jātakalāpābhyām | jātakalāpaiḥ |
Dative | jātakalāpāya | jātakalāpābhyām | jātakalāpebhyaḥ |
Ablative | jātakalāpāt | jātakalāpābhyām | jātakalāpebhyaḥ |
Genitive | jātakalāpasya | jātakalāpayoḥ | jātakalāpānām |
Locative | jātakalāpe | jātakalāpayoḥ | jātakalāpeṣu |