Declension table of jātakadhvaniDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātakadhvaniḥ | jātakadhvanī | jātakadhvanayaḥ |
Vocative | jātakadhvane | jātakadhvanī | jātakadhvanayaḥ |
Accusative | jātakadhvanim | jātakadhvanī | jātakadhvanīn |
Instrumental | jātakadhvaninā | jātakadhvanibhyām | jātakadhvanibhiḥ |
Dative | jātakadhvanaye | jātakadhvanibhyām | jātakadhvanibhyaḥ |
Ablative | jātakadhvaneḥ | jātakadhvanibhyām | jātakadhvanibhyaḥ |
Genitive | jātakadhvaneḥ | jātakadhvanyoḥ | jātakadhvanīnām |
Locative | jātakadhvanau | jātakadhvanyoḥ | jātakadhvaniṣu |