Declension table of ?jātakabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativejātakabhūṣaṇam jātakabhūṣaṇe jātakabhūṣaṇāni
Vocativejātakabhūṣaṇa jātakabhūṣaṇe jātakabhūṣaṇāni
Accusativejātakabhūṣaṇam jātakabhūṣaṇe jātakabhūṣaṇāni
Instrumentaljātakabhūṣaṇena jātakabhūṣaṇābhyām jātakabhūṣaṇaiḥ
Dativejātakabhūṣaṇāya jātakabhūṣaṇābhyām jātakabhūṣaṇebhyaḥ
Ablativejātakabhūṣaṇāt jātakabhūṣaṇābhyām jātakabhūṣaṇebhyaḥ
Genitivejātakabhūṣaṇasya jātakabhūṣaṇayoḥ jātakabhūṣaṇānām
Locativejātakabhūṣaṇe jātakabhūṣaṇayoḥ jātakabhūṣaṇeṣu

Compound jātakabhūṣaṇa -

Adverb -jātakabhūṣaṇam -jātakabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria