Declension table of jātakāmbhonidhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātakāmbhonidhiḥ | jātakāmbhonidhī | jātakāmbhonidhayaḥ |
Vocative | jātakāmbhonidhe | jātakāmbhonidhī | jātakāmbhonidhayaḥ |
Accusative | jātakāmbhonidhim | jātakāmbhonidhī | jātakāmbhonidhīn |
Instrumental | jātakāmbhonidhinā | jātakāmbhonidhibhyām | jātakāmbhonidhibhiḥ |
Dative | jātakāmbhonidhaye | jātakāmbhonidhibhyām | jātakāmbhonidhibhyaḥ |
Ablative | jātakāmbhonidheḥ | jātakāmbhonidhibhyām | jātakāmbhonidhibhyaḥ |
Genitive | jātakāmbhonidheḥ | jātakāmbhonidhyoḥ | jātakāmbhonidhīnām |
Locative | jātakāmbhonidhau | jātakāmbhonidhyoḥ | jātakāmbhonidhiṣu |