Declension table of jātakāma

Deva

NeuterSingularDualPlural
Nominativejātakāmam jātakāme jātakāmāni
Vocativejātakāma jātakāme jātakāmāni
Accusativejātakāmam jātakāme jātakāmāni
Instrumentaljātakāmena jātakāmābhyām jātakāmaiḥ
Dativejātakāmāya jātakāmābhyām jātakāmebhyaḥ
Ablativejātakāmāt jātakāmābhyām jātakāmebhyaḥ
Genitivejātakāmasya jātakāmayoḥ jātakāmānām
Locativejātakāme jātakāmayoḥ jātakāmeṣu

Compound jātakāma -

Adverb -jātakāmam -jātakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria