Declension table of ?jātakā

Deva

FeminineSingularDualPlural
Nominativejātakā jātake jātakāḥ
Vocativejātake jātake jātakāḥ
Accusativejātakām jātake jātakāḥ
Instrumentaljātakayā jātakābhyām jātakābhiḥ
Dativejātakāyai jātakābhyām jātakābhyaḥ
Ablativejātakāyāḥ jātakābhyām jātakābhyaḥ
Genitivejātakāyāḥ jātakayoḥ jātakānām
Locativejātakāyām jātakayoḥ jātakāsu

Adverb -jātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria