Declension table of ?jātakṣobhā

Deva

FeminineSingularDualPlural
Nominativejātakṣobhā jātakṣobhe jātakṣobhāḥ
Vocativejātakṣobhe jātakṣobhe jātakṣobhāḥ
Accusativejātakṣobhām jātakṣobhe jātakṣobhāḥ
Instrumentaljātakṣobhayā jātakṣobhābhyām jātakṣobhābhiḥ
Dativejātakṣobhāyai jātakṣobhābhyām jātakṣobhābhyaḥ
Ablativejātakṣobhāyāḥ jātakṣobhābhyām jātakṣobhābhyaḥ
Genitivejātakṣobhāyāḥ jātakṣobhayoḥ jātakṣobhāṇām
Locativejātakṣobhāyām jātakṣobhayoḥ jātakṣobhāsu

Adverb -jātakṣobham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria