Declension table of ?jātakṣobha

Deva

NeuterSingularDualPlural
Nominativejātakṣobham jātakṣobhe jātakṣobhāṇi
Vocativejātakṣobha jātakṣobhe jātakṣobhāṇi
Accusativejātakṣobham jātakṣobhe jātakṣobhāṇi
Instrumentaljātakṣobheṇa jātakṣobhābhyām jātakṣobhaiḥ
Dativejātakṣobhāya jātakṣobhābhyām jātakṣobhebhyaḥ
Ablativejātakṣobhāt jātakṣobhābhyām jātakṣobhebhyaḥ
Genitivejātakṣobhasya jātakṣobhayoḥ jātakṣobhāṇām
Locativejātakṣobhe jātakṣobhayoḥ jātakṣobheṣu

Compound jātakṣobha -

Adverb -jātakṣobham -jātakṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria