Declension table of ?jātakṣobha

Deva

MasculineSingularDualPlural
Nominativejātakṣobhaḥ jātakṣobhau jātakṣobhāḥ
Vocativejātakṣobha jātakṣobhau jātakṣobhāḥ
Accusativejātakṣobham jātakṣobhau jātakṣobhān
Instrumentaljātakṣobheṇa jātakṣobhābhyām jātakṣobhaiḥ jātakṣobhebhiḥ
Dativejātakṣobhāya jātakṣobhābhyām jātakṣobhebhyaḥ
Ablativejātakṣobhāt jātakṣobhābhyām jātakṣobhebhyaḥ
Genitivejātakṣobhasya jātakṣobhayoḥ jātakṣobhāṇām
Locativejātakṣobhe jātakṣobhayoḥ jātakṣobheṣu

Compound jātakṣobha -

Adverb -jātakṣobham -jātakṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria